प्रति + श्वच् धातुरूपाणि - श्वचँ गतौ - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यश्वचिष्यत
प्रत्यश्वचिष्येताम्
प्रत्यश्वचिष्यन्त
मध्यम
प्रत्यश्वचिष्यथाः
प्रत्यश्वचिष्येथाम्
प्रत्यश्वचिष्यध्वम्
उत्तम
प्रत्यश्वचिष्ये
प्रत्यश्वचिष्यावहि
प्रत्यश्वचिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यश्वचिष्यत
प्रत्यश्वचिष्येताम्
प्रत्यश्वचिष्यन्त
मध्यम
प्रत्यश्वचिष्यथाः
प्रत्यश्वचिष्येथाम्
प्रत्यश्वचिष्यध्वम्
उत्तम
प्रत्यश्वचिष्ये
प्रत्यश्वचिष्यावहि
प्रत्यश्वचिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः