प्रति + श्वच् धातुरूपाणि - श्वचँ गतौ - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिश्वचिता
प्रतिश्वचितारौ
प्रतिश्वचितारः
मध्यम
प्रतिश्वचितासे
प्रतिश्वचितासाथे
प्रतिश्वचिताध्वे
उत्तम
प्रतिश्वचिताहे
प्रतिश्वचितास्वहे
प्रतिश्वचितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिश्वचिता
प्रतिश्वचितारौ
प्रतिश्वचितारः
मध्यम
प्रतिश्वचितासे
प्रतिश्वचितासाथे
प्रतिश्वचिताध्वे
उत्तम
प्रतिश्वचिताहे
प्रतिश्वचितास्वहे
प्रतिश्वचितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः