प्रति + श्वच् धातुरूपाणि - श्वचँ गतौ - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिश्वचिषीष्ट
प्रतिश्वचिषीयास्ताम्
प्रतिश्वचिषीरन्
मध्यम
प्रतिश्वचिषीष्ठाः
प्रतिश्वचिषीयास्थाम्
प्रतिश्वचिषीध्वम्
उत्तम
प्रतिश्वचिषीय
प्रतिश्वचिषीवहि
प्रतिश्वचिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिश्वचिषीष्ट
प्रतिश्वचिषीयास्ताम्
प्रतिश्वचिषीरन्
मध्यम
प्रतिश्वचिषीष्ठाः
प्रतिश्वचिषीयास्थाम्
प्रतिश्वचिषीध्वम्
उत्तम
प्रतिश्वचिषीय
प्रतिश्वचिषीवहि
प्रतिश्वचिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः