प्रति + वृक् धातुरूपाणि - वृकँ आदाने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिवर्किषीष्ट
प्रतिवर्किषीयास्ताम्
प्रतिवर्किषीरन्
मध्यम
प्रतिवर्किषीष्ठाः
प्रतिवर्किषीयास्थाम्
प्रतिवर्किषीध्वम्
उत्तम
प्रतिवर्किषीय
प्रतिवर्किषीवहि
प्रतिवर्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिवर्किषीष्ट
प्रतिवर्किषीयास्ताम्
प्रतिवर्किषीरन्
मध्यम
प्रतिवर्किषीष्ठाः
प्रतिवर्किषीयास्थाम्
प्रतिवर्किषीध्वम्
उत्तम
प्रतिवर्किषीय
प्रतिवर्किषीवहि
प्रतिवर्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः