प्रति + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिरङ्घिष्यते
प्रतिरङ्घिष्येते
प्रतिरङ्घिष्यन्ते
मध्यम
प्रतिरङ्घिष्यसे
प्रतिरङ्घिष्येथे
प्रतिरङ्घिष्यध्वे
उत्तम
प्रतिरङ्घिष्ये
प्रतिरङ्घिष्यावहे
प्रतिरङ्घिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिरङ्घिष्यते
प्रतिरङ्घिष्येते
प्रतिरङ्घिष्यन्ते
मध्यम
प्रतिरङ्घिष्यसे
प्रतिरङ्घिष्येथे
प्रतिरङ्घिष्यध्वे
उत्तम
प्रतिरङ्घिष्ये
प्रतिरङ्घिष्यावहे
प्रतिरङ्घिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः