प्रति + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिरङ्घिता
प्रतिरङ्घितारौ
प्रतिरङ्घितारः
मध्यम
प्रतिरङ्घितासे
प्रतिरङ्घितासाथे
प्रतिरङ्घिताध्वे
उत्तम
प्रतिरङ्घिताहे
प्रतिरङ्घितास्वहे
प्रतिरङ्घितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिरङ्घिता
प्रतिरङ्घितारौ
प्रतिरङ्घितारः
मध्यम
प्रतिरङ्घितासे
प्रतिरङ्घितासाथे
प्रतिरङ्घिताध्वे
उत्तम
प्रतिरङ्घिताहे
प्रतिरङ्घितास्वहे
प्रतिरङ्घितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः