प्रति + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिरङ्घिषीष्ट
प्रतिरङ्घिषीयास्ताम्
प्रतिरङ्घिषीरन्
मध्यम
प्रतिरङ्घिषीष्ठाः
प्रतिरङ्घिषीयास्थाम्
प्रतिरङ्घिषीध्वम्
उत्तम
प्रतिरङ्घिषीय
प्रतिरङ्घिषीवहि
प्रतिरङ्घिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिरङ्घिषीष्ट
प्रतिरङ्घिषीयास्ताम्
प्रतिरङ्घिषीरन्
मध्यम
प्रतिरङ्घिषीष्ठाः
प्रतिरङ्घिषीयास्थाम्
प्रतिरङ्घिषीध्वम्
उत्तम
प्रतिरङ्घिषीय
प्रतिरङ्घिषीवहि
प्रतिरङ्घिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः