प्रति + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिमस्किता
प्रतिमस्कितारौ
प्रतिमस्कितारः
मध्यम
प्रतिमस्कितासे
प्रतिमस्कितासाथे
प्रतिमस्किताध्वे
उत्तम
प्रतिमस्किताहे
प्रतिमस्कितास्वहे
प्रतिमस्कितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिमस्किता
प्रतिमस्कितारौ
प्रतिमस्कितारः
मध्यम
प्रतिमस्कितासे
प्रतिमस्कितासाथे
प्रतिमस्किताध्वे
उत्तम
प्रतिमस्किताहे
प्रतिमस्कितास्वहे
प्रतिमस्कितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः