प्रति + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिमस्किषीष्ट
प्रतिमस्किषीयास्ताम्
प्रतिमस्किषीरन्
मध्यम
प्रतिमस्किषीष्ठाः
प्रतिमस्किषीयास्थाम्
प्रतिमस्किषीध्वम्
उत्तम
प्रतिमस्किषीय
प्रतिमस्किषीवहि
प्रतिमस्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिमस्किषीष्ट
प्रतिमस्किषीयास्ताम्
प्रतिमस्किषीरन्
मध्यम
प्रतिमस्किषीष्ठाः
प्रतिमस्किषीयास्थाम्
प्रतिमस्किषीध्वम्
उत्तम
प्रतिमस्किषीय
प्रतिमस्किषीवहि
प्रतिमस्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः