प्रति + मङ्घ् धातुरूपाणि - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - आशीर्लिङ् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
प्रतिमङ्घिषीष्ट
प्रतिमङ्घिषीयास्ताम्
प्रतिमङ्घिषीरन्
मध्यम
प्रतिमङ्घिषीष्ठाः
प्रतिमङ्घिषीयास्थाम्
प्रतिमङ्घिषीध्वम्
उत्तम
प्रतिमङ्घिषीय
प्रतिमङ्घिषीवहि
प्रतिमङ्घिषीमहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
प्रतिमङ्घिषीष्ट
प्रतिमङ्घिषीयास्ताम्
प्रतिमङ्घिषीरन्
मध्यम
प्रतिमङ्घिषीष्ठाः
प्रतिमङ्घिषीयास्थाम्
प्रतिमङ्घिषीध्वम्
उत्तम
प्रतिमङ्घिषीय
प्रतिमङ्घिषीवहि
प्रतिमङ्घिषीमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः