प्रति + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतितीकिषीष्ट
प्रतितीकिषीयास्ताम्
प्रतितीकिषीरन्
मध्यम
प्रतितीकिषीष्ठाः
प्रतितीकिषीयास्थाम्
प्रतितीकिषीध्वम्
उत्तम
प्रतितीकिषीय
प्रतितीकिषीवहि
प्रतितीकिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतितीकिषीष्ट
प्रतितीकिषीयास्ताम्
प्रतितीकिषीरन्
मध्यम
प्रतितीकिषीष्ठाः
प्रतितीकिषीयास्थाम्
प्रतितीकिषीध्वम्
उत्तम
प्रतितीकिषीय
प्रतितीकिषीवहि
प्रतितीकिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः