प्रति + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यतङ्कत् / प्रत्यतङ्कद्
प्रत्यतङ्कताम्
प्रत्यतङ्कन्
मध्यम
प्रत्यतङ्कः
प्रत्यतङ्कतम्
प्रत्यतङ्कत
उत्तम
प्रत्यतङ्कम्
प्रत्यतङ्काव
प्रत्यतङ्काम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यतङ्क्यत
प्रत्यतङ्क्येताम्
प्रत्यतङ्क्यन्त
मध्यम
प्रत्यतङ्क्यथाः
प्रत्यतङ्क्येथाम्
प्रत्यतङ्क्यध्वम्
उत्तम
प्रत्यतङ्क्ये
प्रत्यतङ्क्यावहि
प्रत्यतङ्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः