प्रति + टिक् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यटेकिष्यत
प्रत्यटेकिष्येताम्
प्रत्यटेकिष्यन्त
मध्यम
प्रत्यटेकिष्यथाः
प्रत्यटेकिष्येथाम्
प्रत्यटेकिष्यध्वम्
उत्तम
प्रत्यटेकिष्ये
प्रत्यटेकिष्यावहि
प्रत्यटेकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यटेकिष्यत
प्रत्यटेकिष्येताम्
प्रत्यटेकिष्यन्त
मध्यम
प्रत्यटेकिष्यथाः
प्रत्यटेकिष्येथाम्
प्रत्यटेकिष्यध्वम्
उत्तम
प्रत्यटेकिष्ये
प्रत्यटेकिष्यावहि
प्रत्यटेकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः