प्रति + कुक् धातुरूपाणि - कुकँ आदाने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिकोकिषीष्ट
प्रतिकोकिषीयास्ताम्
प्रतिकोकिषीरन्
मध्यम
प्रतिकोकिषीष्ठाः
प्रतिकोकिषीयास्थाम्
प्रतिकोकिषीध्वम्
उत्तम
प्रतिकोकिषीय
प्रतिकोकिषीवहि
प्रतिकोकिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिकोकिषीष्ट
प्रतिकोकिषीयास्ताम्
प्रतिकोकिषीरन्
मध्यम
प्रतिकोकिषीष्ठाः
प्रतिकोकिषीयास्थाम्
प्रतिकोकिषीध्वम्
उत्तम
प्रतिकोकिषीय
प्रतिकोकिषीवहि
प्रतिकोकिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः