प्रति + अनु + भू धातुरूपाणि - लुट् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यनुभविता
प्रत्यनुभवितारौ
प्रत्यनुभवितारः
मध्यम
प्रत्यनुभवितासि
प्रत्यनुभवितास्थः
प्रत्यनुभवितास्थ
उत्तम
प्रत्यनुभवितास्मि
प्रत्यनुभवितास्वः
प्रत्यनुभवितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यनुभाविता / प्रत्यनुभविता
प्रत्यनुभावितारौ / प्रत्यनुभवितारौ
प्रत्यनुभावितारः / प्रत्यनुभवितारः
मध्यम
प्रत्यनुभावितासे / प्रत्यनुभवितासे
प्रत्यनुभावितासाथे / प्रत्यनुभवितासाथे
प्रत्यनुभाविताध्वे / प्रत्यनुभविताध्वे
उत्तम
प्रत्यनुभाविताहे / प्रत्यनुभविताहे
प्रत्यनुभावितास्वहे / प्रत्यनुभवितास्वहे
प्रत्यनुभावितास्महे / प्रत्यनुभवितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः