पॄ धातुरूपाणि - पॄ पालनपूरणयोः - क्र्यादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
परीष्यति / परिष्यति
परीष्यतः / परिष्यतः
परीष्यन्ति / परिष्यन्ति
मध्यम
परीष्यसि / परिष्यसि
परीष्यथः / परिष्यथः
परीष्यथ / परिष्यथ
उत्तम
परीष्यामि / परिष्यामि
परीष्यावः / परिष्यावः
परीष्यामः / परिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पारिष्यते / परीष्यते / परिष्यते
पारिष्येते / परीष्येते / परिष्येते
पारिष्यन्ते / परीष्यन्ते / परिष्यन्ते
मध्यम
पारिष्यसे / परीष्यसे / परिष्यसे
पारिष्येथे / परीष्येथे / परिष्येथे
पारिष्यध्वे / परीष्यध्वे / परिष्यध्वे
उत्तम
पारिष्ये / परीष्ये / परिष्ये
पारिष्यावहे / परीष्यावहे / परिष्यावहे
पारिष्यामहे / परीष्यामहे / परिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः