पॄ धातुरूपाणि - पॄ पालनपूरणयोः - क्र्यादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपरीष्यत् / अपरीष्यद् / अपरिष्यत् / अपरिष्यद्
अपरीष्यताम् / अपरिष्यताम्
अपरीष्यन् / अपरिष्यन्
मध्यम
अपरीष्यः / अपरिष्यः
अपरीष्यतम् / अपरिष्यतम्
अपरीष्यत / अपरिष्यत
उत्तम
अपरीष्यम् / अपरिष्यम्
अपरीष्याव / अपरिष्याव
अपरीष्याम / अपरिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपारिष्यत / अपरीष्यत / अपरिष्यत
अपारिष्येताम् / अपरीष्येताम् / अपरिष्येताम्
अपारिष्यन्त / अपरीष्यन्त / अपरिष्यन्त
मध्यम
अपारिष्यथाः / अपरीष्यथाः / अपरिष्यथाः
अपारिष्येथाम् / अपरीष्येथाम् / अपरिष्येथाम्
अपारिष्यध्वम् / अपरीष्यध्वम् / अपरिष्यध्वम्
उत्तम
अपारिष्ये / अपरीष्ये / अपरिष्ये
अपारिष्यावहि / अपरीष्यावहि / अपरिष्यावहि
अपारिष्यामहि / अपरीष्यामहि / अपरिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः