पॄ धातुरूपाणि - पॄ पालनपूरणयोः - क्र्यादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
परीता / परिता
परीतारौ / परितारौ
परीतारः / परितारः
मध्यम
परीतासि / परितासि
परीतास्थः / परितास्थः
परीतास्थ / परितास्थ
उत्तम
परीतास्मि / परितास्मि
परीतास्वः / परितास्वः
परीतास्मः / परितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पारिता / परीता / परिता
पारितारौ / परीतारौ / परितारौ
पारितारः / परीतारः / परितारः
मध्यम
पारितासे / परीतासे / परितासे
पारितासाथे / परीतासाथे / परितासाथे
पारिताध्वे / परीताध्वे / परिताध्वे
उत्तम
पारिताहे / परीताहे / परिताहे
पारितास्वहे / परीतास्वहे / परितास्वहे
पारितास्महे / परीतास्महे / परितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः