पॄ धातुरूपाणि - पॄ पालनपूरणयोः - क्र्यादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपारीत् / अपारीद्
अपारिष्टाम्
अपारिषुः
मध्यम
अपारीः
अपारिष्टम्
अपारिष्ट
उत्तम
अपारिषम्
अपारिष्व
अपारिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपारि
अपारिषाताम् / अपरीषाताम् / अपरिषाताम् / अपूर्षाताम्
अपारिषत / अपरीषत / अपरिषत / अपूर्षत
मध्यम
अपारिष्ठाः / अपरीष्ठाः / अपरिष्ठाः / अपूर्ष्ठाः
अपारिषाथाम् / अपरीषाथाम् / अपरिषाथाम् / अपूर्षाथाम्
अपारिढ्वम् / अपारिध्वम् / अपरीढ्वम् / अपरीध्वम् / अपरिढ्वम् / अपरिध्वम् / अपुर्ढ्वम्
उत्तम
अपारिषि / अपरीषि / अपरिषि / अपूर्षि
अपारिष्वहि / अपरीष्वहि / अपरिष्वहि / अपूर्ष्वहि
अपारिष्महि / अपरीष्महि / अपरिष्महि / अपूर्ष्महि
 


सनादि प्रत्ययाः

उपसर्गाः