पॄ धातुरूपाणि - पॄ पालनपूरणयोः - क्र्यादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पपार
पप्रतुः / पपरतुः
पप्रुः / पपरुः
मध्यम
पपरिथ
पप्रथुः / पपरथुः
पप्र / पपर
उत्तम
पपर / पपार
पप्रिव / पपरिव
पप्रिम / पपरिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पप्रे / पपरे
पप्राते / पपराते
पप्रिरे / पपरिरे
मध्यम
पप्रिषे / पपरिषे
पप्राथे / पपराथे
पप्रिढ्वे / पप्रिध्वे / पपरिढ्वे / पपरिध्वे
उत्तम
पप्रे / पपरे
पप्रिवहे / पपरिवहे
पप्रिमहे / पपरिमहे
 


सनादि प्रत्ययाः

उपसर्गाः