पॄ धातुरूपाणि - पॄ पालनपूरणयोः - क्र्यादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पूर्यात् / पूर्याद्
पूर्यास्ताम्
पूर्यासुः
मध्यम
पूर्याः
पूर्यास्तम्
पूर्यास्त
उत्तम
पूर्यासम्
पूर्यास्व
पूर्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पारिषीष्ट / परिषीष्ट / पूर्षीष्ट
पारिषीयास्ताम् / परिषीयास्ताम् / पूर्षीयास्ताम्
पारिषीरन् / परिषीरन् / पूर्षीरन्
मध्यम
पारिषीष्ठाः / परिषीष्ठाः / पूर्षीष्ठाः
पारिषीयास्थाम् / परिषीयास्थाम् / पूर्षीयास्थाम्
पारिषीढ्वम् / पारिषीध्वम् / परिषीढ्वम् / परिषीध्वम् / पूर्षीढ्वम्
उत्तम
पारिषीय / परिषीय / पूर्षीय
पारिषीवहि / परिषीवहि / पूर्षीवहि
पारिषीमहि / परिषीमहि / पूर्षीमहि
 


सनादि प्रत्ययाः

उपसर्गाः