पूर् धातुरूपाणि - पूरीँ आप्यायने - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पूरयिष्यति / पूरिष्यति
पूरयिष्यतः / पूरिष्यतः
पूरयिष्यन्ति / पूरिष्यन्ति
मध्यम
पूरयिष्यसि / पूरिष्यसि
पूरयिष्यथः / पूरिष्यथः
पूरयिष्यथ / पूरिष्यथ
उत्तम
पूरयिष्यामि / पूरिष्यामि
पूरयिष्यावः / पूरिष्यावः
पूरयिष्यामः / पूरिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पूरयिष्यते / पूरिष्यते
पूरयिष्येते / पूरिष्येते
पूरयिष्यन्ते / पूरिष्यन्ते
मध्यम
पूरयिष्यसे / पूरिष्यसे
पूरयिष्येथे / पूरिष्येथे
पूरयिष्यध्वे / पूरिष्यध्वे
उत्तम
पूरयिष्ये / पूरिष्ये
पूरयिष्यावहे / पूरिष्यावहे
पूरयिष्यामहे / पूरिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पूरिष्यते / पूरयिष्यते
पूरिष्येते / पूरयिष्येते
पूरिष्यन्ते / पूरयिष्यन्ते
मध्यम
पूरिष्यसे / पूरयिष्यसे
पूरिष्येथे / पूरयिष्येथे
पूरिष्यध्वे / पूरयिष्यध्वे
उत्तम
पूरिष्ये / पूरयिष्ये
पूरिष्यावहे / पूरयिष्यावहे
पूरिष्यामहे / पूरयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः