पूर् धातुरूपाणि - पूरीँ आप्यायने - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपूरयिष्यत् / अपूरयिष्यद् / अपूरिष्यत् / अपूरिष्यद्
अपूरयिष्यताम् / अपूरिष्यताम्
अपूरयिष्यन् / अपूरिष्यन्
मध्यम
अपूरयिष्यः / अपूरिष्यः
अपूरयिष्यतम् / अपूरिष्यतम्
अपूरयिष्यत / अपूरिष्यत
उत्तम
अपूरयिष्यम् / अपूरिष्यम्
अपूरयिष्याव / अपूरिष्याव
अपूरयिष्याम / अपूरिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपूरयिष्यत / अपूरिष्यत
अपूरयिष्येताम् / अपूरिष्येताम्
अपूरयिष्यन्त / अपूरिष्यन्त
मध्यम
अपूरयिष्यथाः / अपूरिष्यथाः
अपूरयिष्येथाम् / अपूरिष्येथाम्
अपूरयिष्यध्वम् / अपूरिष्यध्वम्
उत्तम
अपूरयिष्ये / अपूरिष्ये
अपूरयिष्यावहि / अपूरिष्यावहि
अपूरयिष्यामहि / अपूरिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपूरिष्यत / अपूरयिष्यत
अपूरिष्येताम् / अपूरयिष्येताम्
अपूरिष्यन्त / अपूरयिष्यन्त
मध्यम
अपूरिष्यथाः / अपूरयिष्यथाः
अपूरिष्येथाम् / अपूरयिष्येथाम्
अपूरिष्यध्वम् / अपूरयिष्यध्वम्
उत्तम
अपूरिष्ये / अपूरयिष्ये
अपूरिष्यावहि / अपूरयिष्यावहि
अपूरिष्यामहि / अपूरयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः