पूर् धातुरूपाणि - पूरीँ आप्यायने - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पूरयिता / पूरिता
पूरयितारौ / पूरितारौ
पूरयितारः / पूरितारः
मध्यम
पूरयितासि / पूरितासि
पूरयितास्थः / पूरितास्थः
पूरयितास्थ / पूरितास्थ
उत्तम
पूरयितास्मि / पूरितास्मि
पूरयितास्वः / पूरितास्वः
पूरयितास्मः / पूरितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पूरयिता / पूरिता
पूरयितारौ / पूरितारौ
पूरयितारः / पूरितारः
मध्यम
पूरयितासे / पूरितासे
पूरयितासाथे / पूरितासाथे
पूरयिताध्वे / पूरिताध्वे
उत्तम
पूरयिताहे / पूरिताहे
पूरयितास्वहे / पूरितास्वहे
पूरयितास्महे / पूरितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पूरिता / पूरयिता
पूरितारौ / पूरयितारौ
पूरितारः / पूरयितारः
मध्यम
पूरितासे / पूरयितासे
पूरितासाथे / पूरयितासाथे
पूरिताध्वे / पूरयिताध्वे
उत्तम
पूरिताहे / पूरयिताहे
पूरितास्वहे / पूरयितास्वहे
पूरितास्महे / पूरयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः