पूर् धातुरूपाणि - पूरीँ आप्यायने - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपूपुरत् / अपूपुरद् / अपूरीत् / अपूरीद्
अपूपुरताम् / अपूरिष्टाम्
अपूपुरन् / अपूरिषुः
मध्यम
अपूपुरः / अपूरीः
अपूपुरतम् / अपूरिष्टम्
अपूपुरत / अपूरिष्ट
उत्तम
अपूपुरम् / अपूरिषम्
अपूपुराव / अपूरिष्व
अपूपुराम / अपूरिष्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपूपुरत / अपूरि / अपूरिष्ट
अपूपुरेताम् / अपूरिषाताम्
अपूपुरन्त / अपूरिषत
मध्यम
अपूपुरथाः / अपूरिष्ठाः
अपूपुरेथाम् / अपूरिषाथाम्
अपूपुरध्वम् / अपूरिढ्वम् / अपूरिध्वम्
उत्तम
अपूपुरे / अपूरिषि
अपूपुरावहि / अपूरिष्वहि
अपूपुरामहि / अपूरिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपूरि
अपूरिषाताम् / अपूरयिषाताम्
अपूरिषत / अपूरयिषत
मध्यम
अपूरिष्ठाः / अपूरयिष्ठाः
अपूरिषाथाम् / अपूरयिषाथाम्
अपूरिढ्वम् / अपूरिध्वम् / अपूरयिढ्वम् / अपूरयिध्वम्
उत्तम
अपूरिषि / अपूरयिषि
अपूरिष्वहि / अपूरयिष्वहि
अपूरिष्महि / अपूरयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः