पूर् धातुरूपाणि - पूरीँ आप्यायने - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पूरयति / पूरति
पूरयतः / पूरतः
पूरयन्ति / पूरन्ति
मध्यम
पूरयसि / पूरसि
पूरयथः / पूरथः
पूरयथ / पूरथ
उत्तम
पूरयामि / पूरामि
पूरयावः / पूरावः
पूरयामः / पूरामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पूरयते / पूरते
पूरयेते / पूरेते
पूरयन्ते / पूरन्ते
मध्यम
पूरयसे / पूरसे
पूरयेथे / पूरेथे
पूरयध्वे / पूरध्वे
उत्तम
पूरये / पूरे
पूरयावहे / पूरावहे
पूरयामहे / पूरामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पूर्यते
पूर्येते
पूर्यन्ते
मध्यम
पूर्यसे
पूर्येथे
पूर्यध्वे
उत्तम
पूर्ये
पूर्यावहे
पूर्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः