पूर् धातुरूपाणि - पूरीँ आप्यायने - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पूर्यात् / पूर्याद्
पूर्यास्ताम्
पूर्यासुः
मध्यम
पूर्याः
पूर्यास्तम्
पूर्यास्त
उत्तम
पूर्यासम्
पूर्यास्व
पूर्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पूरयिषीष्ट / पूरिषीष्ट
पूरयिषीयास्ताम् / पूरिषीयास्ताम्
पूरयिषीरन् / पूरिषीरन्
मध्यम
पूरयिषीष्ठाः / पूरिषीष्ठाः
पूरयिषीयास्थाम् / पूरिषीयास्थाम्
पूरयिषीढ्वम् / पूरयिषीध्वम् / पूरिषीढ्वम् / पूरिषीध्वम्
उत्तम
पूरयिषीय / पूरिषीय
पूरयिषीवहि / पूरिषीवहि
पूरयिषीमहि / पूरिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पूरिषीष्ट / पूरयिषीष्ट
पूरिषीयास्ताम् / पूरयिषीयास्ताम्
पूरिषीरन् / पूरयिषीरन्
मध्यम
पूरिषीष्ठाः / पूरयिषीष्ठाः
पूरिषीयास्थाम् / पूरयिषीयास्थाम्
पूरिषीढ्वम् / पूरिषीध्वम् / पूरयिषीढ्वम् / पूरयिषीध्वम्
उत्तम
पूरिषीय / पूरयिषीय
पूरिषीवहि / पूरयिषीवहि
पूरिषीमहि / पूरयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः