पल् धातुरूपाणि - पलँ गतौ - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपालीत् / अपालीद्
अपालिष्टाम्
अपालिषुः
मध्यम
अपालीः
अपालिष्टम्
अपालिष्ट
उत्तम
अपालिषम्
अपालिष्व
अपालिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपालि
अपलिषाताम्
अपलिषत
मध्यम
अपलिष्ठाः
अपलिषाथाम्
अपलिढ्वम् / अपलिध्वम्
उत्तम
अपलिषि
अपलिष्वहि
अपलिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः