पर्द् + सन् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पिपर्दिषिषीष्ट
पिपर्दिषिषीयास्ताम्
पिपर्दिषिषीरन्
मध्यम
पिपर्दिषिषीष्ठाः
पिपर्दिषिषीयास्थाम्
पिपर्दिषिषीध्वम्
उत्तम
पिपर्दिषिषीय
पिपर्दिषिषीवहि
पिपर्दिषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पिपर्दिषिषीष्ट
पिपर्दिषिषीयास्ताम्
पिपर्दिषिषीरन्
मध्यम
पिपर्दिषिषीष्ठाः
पिपर्दिषिषीयास्थाम्
पिपर्दिषिषीध्वम्
उत्तम
पिपर्दिषिषीय
पिपर्दिषिषीवहि
पिपर्दिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः