परि + बाध् धातुरूपाणि - लृङ् लकारः

बाधृँ लोडने विलोडने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यबाधिष्यत
पर्यबाधिष्येताम्
पर्यबाधिष्यन्त
मध्यम
पर्यबाधिष्यथाः
पर्यबाधिष्येथाम्
पर्यबाधिष्यध्वम्
उत्तम
पर्यबाधिष्ये
पर्यबाधिष्यावहि
पर्यबाधिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यबाधिष्यत
पर्यबाधिष्येताम्
पर्यबाधिष्यन्त
मध्यम
पर्यबाधिष्यथाः
पर्यबाधिष्येथाम्
पर्यबाधिष्यध्वम्
उत्तम
पर्यबाधिष्ये
पर्यबाधिष्यावहि
पर्यबाधिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः