परि + नद् धातुरूपाणि - लृङ् लकारः

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पर्यणदिष्यत् / पर्यणदिष्यद्
पर्यणदिष्यताम्
पर्यणदिष्यन्
मध्यम
पर्यणदिष्यः
पर्यणदिष्यतम्
पर्यणदिष्यत
उत्तम
पर्यणदिष्यम्
पर्यणदिष्याव
पर्यणदिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यणदिष्यत
पर्यणदिष्येताम्
पर्यणदिष्यन्त
मध्यम
पर्यणदिष्यथाः
पर्यणदिष्येथाम्
पर्यणदिष्यध्वम्
उत्तम
पर्यणदिष्ये
पर्यणदिष्यावहि
पर्यणदिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः