परि + दुह् + यङ्लुक् + णिच् + सन् धातुरूपाणि - लट् लकारः
दुहँ प्रपूरणे - अदादिः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
परिदोदोहयिषति
परिदोदोहयिषतः
परिदोदोहयिषन्ति
मध्यम
परिदोदोहयिषसि
परिदोदोहयिषथः
परिदोदोहयिषथ
उत्तम
परिदोदोहयिषामि
परिदोदोहयिषावः
परिदोदोहयिषामः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
परिदोदोहयिषते
परिदोदोहयिषेते
परिदोदोहयिषन्ते
मध्यम
परिदोदोहयिषसे
परिदोदोहयिषेथे
परिदोदोहयिषध्वे
उत्तम
परिदोदोहयिषे
परिदोदोहयिषावहे
परिदोदोहयिषामहे
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
परिदोदोहयिष्यते
परिदोदोहयिष्येते
परिदोदोहयिष्यन्ते
मध्यम
परिदोदोहयिष्यसे
परिदोदोहयिष्येथे
परिदोदोहयिष्यध्वे
उत्तम
परिदोदोहयिष्ये
परिदोदोहयिष्यावहे
परिदोदोहयिष्यामहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः