परि + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पर्यतङ्किष्यत् / पर्यतङ्किष्यद्
पर्यतङ्किष्यताम्
पर्यतङ्किष्यन्
मध्यम
पर्यतङ्किष्यः
पर्यतङ्किष्यतम्
पर्यतङ्किष्यत
उत्तम
पर्यतङ्किष्यम्
पर्यतङ्किष्याव
पर्यतङ्किष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यतङ्किष्यत
पर्यतङ्किष्येताम्
पर्यतङ्किष्यन्त
मध्यम
पर्यतङ्किष्यथाः
पर्यतङ्किष्येथाम्
पर्यतङ्किष्यध्वम्
उत्तम
पर्यतङ्किष्ये
पर्यतङ्किष्यावहि
पर्यतङ्किष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः