परि + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यकत्थत
पर्यकत्थेताम्
पर्यकत्थन्त
मध्यम
पर्यकत्थथाः
पर्यकत्थेथाम्
पर्यकत्थध्वम्
उत्तम
पर्यकत्थे
पर्यकत्थावहि
पर्यकत्थामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यकत्थ्यत
पर्यकत्थ्येताम्
पर्यकत्थ्यन्त
मध्यम
पर्यकत्थ्यथाः
पर्यकत्थ्येथाम्
पर्यकत्थ्यध्वम्
उत्तम
पर्यकत्थ्ये
पर्यकत्थ्यावहि
पर्यकत्थ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः