परि + ऊर्णु + यङ् + सन् धातुरूपाणि - ऊर्णुञ् आच्छादने - अदादिः - लिट् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
पर्यूर्णुनोनूयेषाञ्चक्रे / पर्यूर्णुनोनूयेषांचक्रे / पर्यूर्णुनोनूयेषाम्बभूव / पर्यूर्णुनोनूयेषांबभूव / पर्यूर्णुनोनूयेषामास
पर्यूर्णुनोनूयेषाञ्चक्राते / पर्यूर्णुनोनूयेषांचक्राते / पर्यूर्णुनोनूयेषाम्बभूवतुः / पर्यूर्णुनोनूयेषांबभूवतुः / पर्यूर्णुनोनूयेषामासतुः
पर्यूर्णुनोनूयेषाञ्चक्रिरे / पर्यूर्णुनोनूयेषांचक्रिरे / पर्यूर्णुनोनूयेषाम्बभूवुः / पर्यूर्णुनोनूयेषांबभूवुः / पर्यूर्णुनोनूयेषामासुः
मध्यम
पर्यूर्णुनोनूयेषाञ्चकृषे / पर्यूर्णुनोनूयेषांचकृषे / पर्यूर्णुनोनूयेषाम्बभूविथ / पर्यूर्णुनोनूयेषांबभूविथ / पर्यूर्णुनोनूयेषामासिथ
पर्यूर्णुनोनूयेषाञ्चक्राथे / पर्यूर्णुनोनूयेषांचक्राथे / पर्यूर्णुनोनूयेषाम्बभूवथुः / पर्यूर्णुनोनूयेषांबभूवथुः / पर्यूर्णुनोनूयेषामासथुः
पर्यूर्णुनोनूयेषाञ्चकृढ्वे / पर्यूर्णुनोनूयेषांचकृढ्वे / पर्यूर्णुनोनूयेषाम्बभूव / पर्यूर्णुनोनूयेषांबभूव / पर्यूर्णुनोनूयेषामास
उत्तम
पर्यूर्णुनोनूयेषाञ्चक्रे / पर्यूर्णुनोनूयेषांचक्रे / पर्यूर्णुनोनूयेषाम्बभूव / पर्यूर्णुनोनूयेषांबभूव / पर्यूर्णुनोनूयेषामास
पर्यूर्णुनोनूयेषाञ्चकृवहे / पर्यूर्णुनोनूयेषांचकृवहे / पर्यूर्णुनोनूयेषाम्बभूविव / पर्यूर्णुनोनूयेषांबभूविव / पर्यूर्णुनोनूयेषामासिव
पर्यूर्णुनोनूयेषाञ्चकृमहे / पर्यूर्णुनोनूयेषांचकृमहे / पर्यूर्णुनोनूयेषाम्बभूविम / पर्यूर्णुनोनूयेषांबभूविम / पर्यूर्णुनोनूयेषामासिम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
पर्यूर्णुनोनूयेषाञ्चक्रे / पर्यूर्णुनोनूयेषांचक्रे / पर्यूर्णुनोनूयेषाम्बभूवे / पर्यूर्णुनोनूयेषांबभूवे / पर्यूर्णुनोनूयेषामाहे
पर्यूर्णुनोनूयेषाञ्चक्राते / पर्यूर्णुनोनूयेषांचक्राते / पर्यूर्णुनोनूयेषाम्बभूवाते / पर्यूर्णुनोनूयेषांबभूवाते / पर्यूर्णुनोनूयेषामासाते
पर्यूर्णुनोनूयेषाञ्चक्रिरे / पर्यूर्णुनोनूयेषांचक्रिरे / पर्यूर्णुनोनूयेषाम्बभूविरे / पर्यूर्णुनोनूयेषांबभूविरे / पर्यूर्णुनोनूयेषामासिरे
मध्यम
पर्यूर्णुनोनूयेषाञ्चकृषे / पर्यूर्णुनोनूयेषांचकृषे / पर्यूर्णुनोनूयेषाम्बभूविषे / पर्यूर्णुनोनूयेषांबभूविषे / पर्यूर्णुनोनूयेषामासिषे
पर्यूर्णुनोनूयेषाञ्चक्राथे / पर्यूर्णुनोनूयेषांचक्राथे / पर्यूर्णुनोनूयेषाम्बभूवाथे / पर्यूर्णुनोनूयेषांबभूवाथे / पर्यूर्णुनोनूयेषामासाथे
पर्यूर्णुनोनूयेषाञ्चकृढ्वे / पर्यूर्णुनोनूयेषांचकृढ्वे / पर्यूर्णुनोनूयेषाम्बभूविध्वे / पर्यूर्णुनोनूयेषांबभूविध्वे / पर्यूर्णुनोनूयेषाम्बभूविढ्वे / पर्यूर्णुनोनूयेषांबभूविढ्वे / पर्यूर्णुनोनूयेषामासिध्वे
उत्तम
पर्यूर्णुनोनूयेषाञ्चक्रे / पर्यूर्णुनोनूयेषांचक्रे / पर्यूर्णुनोनूयेषाम्बभूवे / पर्यूर्णुनोनूयेषांबभूवे / पर्यूर्णुनोनूयेषामाहे
पर्यूर्णुनोनूयेषाञ्चकृवहे / पर्यूर्णुनोनूयेषांचकृवहे / पर्यूर्णुनोनूयेषाम्बभूविवहे / पर्यूर्णुनोनूयेषांबभूविवहे / पर्यूर्णुनोनूयेषामासिवहे
पर्यूर्णुनोनूयेषाञ्चकृमहे / पर्यूर्णुनोनूयेषांचकृमहे / पर्यूर्णुनोनूयेषाम्बभूविमहे / पर्यूर्णुनोनूयेषांबभूविमहे / पर्यूर्णुनोनूयेषामासिमहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः