परा + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
परावखत् / परावखद्
परावखताम्
परावखन्
मध्यम
परावखः
परावखतम्
परावखत
उत्तम
परावखम्
परावखाव
परावखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परावख्यत
परावख्येताम्
परावख्यन्त
मध्यम
परावख्यथाः
परावख्येथाम्
परावख्यध्वम्
उत्तम
परावख्ये
परावख्यावहि
परावख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः