परा + द्रेक् धातुरूपाणि - द्रेकृँ शब्दोत्साहयोः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पराद्रेकिष्यते
पराद्रेकिष्येते
पराद्रेकिष्यन्ते
मध्यम
पराद्रेकिष्यसे
पराद्रेकिष्येथे
पराद्रेकिष्यध्वे
उत्तम
पराद्रेकिष्ये
पराद्रेकिष्यावहे
पराद्रेकिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पराद्रेकिष्यते
पराद्रेकिष्येते
पराद्रेकिष्यन्ते
मध्यम
पराद्रेकिष्यसे
पराद्रेकिष्येथे
पराद्रेकिष्यध्वे
उत्तम
पराद्रेकिष्ये
पराद्रेकिष्यावहे
पराद्रेकिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः