परा + द्रेक् धातुरूपाणि - द्रेकृँ शब्दोत्साहयोः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पराद्रेकिष्यत
पराद्रेकिष्येताम्
पराद्रेकिष्यन्त
मध्यम
पराद्रेकिष्यथाः
पराद्रेकिष्येथाम्
पराद्रेकिष्यध्वम्
उत्तम
पराद्रेकिष्ये
पराद्रेकिष्यावहि
पराद्रेकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पराद्रेकिष्यत
पराद्रेकिष्येताम्
पराद्रेकिष्यन्त
मध्यम
पराद्रेकिष्यथाः
पराद्रेकिष्येथाम्
पराद्रेकिष्यध्वम्
उत्तम
पराद्रेकिष्ये
पराद्रेकिष्यावहि
पराद्रेकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः