परा + द्रेक् धातुरूपाणि - द्रेकृँ शब्दोत्साहयोः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पराद्रेकिषीष्ट
पराद्रेकिषीयास्ताम्
पराद्रेकिषीरन्
मध्यम
पराद्रेकिषीष्ठाः
पराद्रेकिषीयास्थाम्
पराद्रेकिषीध्वम्
उत्तम
पराद्रेकिषीय
पराद्रेकिषीवहि
पराद्रेकिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पराद्रेकिषीष्ट
पराद्रेकिषीयास्ताम्
पराद्रेकिषीरन्
मध्यम
पराद्रेकिषीष्ठाः
पराद्रेकिषीयास्थाम्
पराद्रेकिषीध्वम्
उत्तम
पराद्रेकिषीय
पराद्रेकिषीवहि
पराद्रेकिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः