परा + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पराकत्थिष्यत
पराकत्थिष्येताम्
पराकत्थिष्यन्त
मध्यम
पराकत्थिष्यथाः
पराकत्थिष्येथाम्
पराकत्थिष्यध्वम्
उत्तम
पराकत्थिष्ये
पराकत्थिष्यावहि
पराकत्थिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पराकत्थिष्यत
पराकत्थिष्येताम्
पराकत्थिष्यन्त
मध्यम
पराकत्थिष्यथाः
पराकत्थिष्येथाम्
पराकत्थिष्यध्वम्
उत्तम
पराकत्थिष्ये
पराकत्थिष्यावहि
पराकत्थिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः