पन् धातुरूपाणि - पनँ च व्यवहारे स्तुतौ च - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पनायिष्यते / पनिष्यते
पनायिष्येते / पनिष्येते
पनायिष्यन्ते / पनिष्यन्ते
मध्यम
पनायिष्यसे / पनिष्यसे
पनायिष्येथे / पनिष्येथे
पनायिष्यध्वे / पनिष्यध्वे
उत्तम
पनायिष्ये / पनिष्ये
पनायिष्यावहे / पनिष्यावहे
पनायिष्यामहे / पनिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पनायिष्यते / पनिष्यते
पनायिष्येते / पनिष्येते
पनायिष्यन्ते / पनिष्यन्ते
मध्यम
पनायिष्यसे / पनिष्यसे
पनायिष्येथे / पनिष्येथे
पनायिष्यध्वे / पनिष्यध्वे
उत्तम
पनायिष्ये / पनिष्ये
पनायिष्यावहे / पनिष्यावहे
पनायिष्यामहे / पनिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः