पन् धातुरूपाणि - पनँ च व्यवहारे स्तुतौ च - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पनायिता / पनिता
पनायितारौ / पनितारौ
पनायितारः / पनितारः
मध्यम
पनायितासे / पनितासे
पनायितासाथे / पनितासाथे
पनायिताध्वे / पनिताध्वे
उत्तम
पनायिताहे / पनिताहे
पनायितास्वहे / पनितास्वहे
पनायितास्महे / पनितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पनायिता / पनिता
पनायितारौ / पनितारौ
पनायितारः / पनितारः
मध्यम
पनायितासे / पनितासे
पनायितासाथे / पनितासाथे
पनायिताध्वे / पनिताध्वे
उत्तम
पनायिताहे / पनिताहे
पनायितास्वहे / पनितास्वहे
पनायितास्महे / पनितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः