पञ्च् धातुरूपाणि - पचिँ विस्तारवचने - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पञ्चयिष्यति / पञ्चिष्यति
पञ्चयिष्यतः / पञ्चिष्यतः
पञ्चयिष्यन्ति / पञ्चिष्यन्ति
मध्यम
पञ्चयिष्यसि / पञ्चिष्यसि
पञ्चयिष्यथः / पञ्चिष्यथः
पञ्चयिष्यथ / पञ्चिष्यथ
उत्तम
पञ्चयिष्यामि / पञ्चिष्यामि
पञ्चयिष्यावः / पञ्चिष्यावः
पञ्चयिष्यामः / पञ्चिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पञ्चयिष्यते / पञ्चिष्यते
पञ्चयिष्येते / पञ्चिष्येते
पञ्चयिष्यन्ते / पञ्चिष्यन्ते
मध्यम
पञ्चयिष्यसे / पञ्चिष्यसे
पञ्चयिष्येथे / पञ्चिष्येथे
पञ्चयिष्यध्वे / पञ्चिष्यध्वे
उत्तम
पञ्चयिष्ये / पञ्चिष्ये
पञ्चयिष्यावहे / पञ्चिष्यावहे
पञ्चयिष्यामहे / पञ्चिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पञ्चिष्यते / पञ्चयिष्यते
पञ्चिष्येते / पञ्चयिष्येते
पञ्चिष्यन्ते / पञ्चयिष्यन्ते
मध्यम
पञ्चिष्यसे / पञ्चयिष्यसे
पञ्चिष्येथे / पञ्चयिष्येथे
पञ्चिष्यध्वे / पञ्चयिष्यध्वे
उत्तम
पञ्चिष्ये / पञ्चयिष्ये
पञ्चिष्यावहे / पञ्चयिष्यावहे
पञ्चिष्यामहे / पञ्चयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः