पञ्च् धातुरूपाणि - पचिँ विस्तारवचने - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपञ्चयिष्यत् / अपञ्चयिष्यद् / अपञ्चिष्यत् / अपञ्चिष्यद्
अपञ्चयिष्यताम् / अपञ्चिष्यताम्
अपञ्चयिष्यन् / अपञ्चिष्यन्
मध्यम
अपञ्चयिष्यः / अपञ्चिष्यः
अपञ्चयिष्यतम् / अपञ्चिष्यतम्
अपञ्चयिष्यत / अपञ्चिष्यत
उत्तम
अपञ्चयिष्यम् / अपञ्चिष्यम्
अपञ्चयिष्याव / अपञ्चिष्याव
अपञ्चयिष्याम / अपञ्चिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपञ्चयिष्यत / अपञ्चिष्यत
अपञ्चयिष्येताम् / अपञ्चिष्येताम्
अपञ्चयिष्यन्त / अपञ्चिष्यन्त
मध्यम
अपञ्चयिष्यथाः / अपञ्चिष्यथाः
अपञ्चयिष्येथाम् / अपञ्चिष्येथाम्
अपञ्चयिष्यध्वम् / अपञ्चिष्यध्वम्
उत्तम
अपञ्चयिष्ये / अपञ्चिष्ये
अपञ्चयिष्यावहि / अपञ्चिष्यावहि
अपञ्चयिष्यामहि / अपञ्चिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपञ्चिष्यत / अपञ्चयिष्यत
अपञ्चिष्येताम् / अपञ्चयिष्येताम्
अपञ्चिष्यन्त / अपञ्चयिष्यन्त
मध्यम
अपञ्चिष्यथाः / अपञ्चयिष्यथाः
अपञ्चिष्येथाम् / अपञ्चयिष्येथाम्
अपञ्चिष्यध्वम् / अपञ्चयिष्यध्वम्
उत्तम
अपञ्चिष्ये / अपञ्चयिष्ये
अपञ्चिष्यावहि / अपञ्चयिष्यावहि
अपञ्चिष्यामहि / अपञ्चयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः