पञ्च् धातुरूपाणि - पचिँ विस्तारवचने - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पञ्चयिता / पञ्चिता
पञ्चयितारौ / पञ्चितारौ
पञ्चयितारः / पञ्चितारः
मध्यम
पञ्चयितासि / पञ्चितासि
पञ्चयितास्थः / पञ्चितास्थः
पञ्चयितास्थ / पञ्चितास्थ
उत्तम
पञ्चयितास्मि / पञ्चितास्मि
पञ्चयितास्वः / पञ्चितास्वः
पञ्चयितास्मः / पञ्चितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पञ्चयिता / पञ्चिता
पञ्चयितारौ / पञ्चितारौ
पञ्चयितारः / पञ्चितारः
मध्यम
पञ्चयितासे / पञ्चितासे
पञ्चयितासाथे / पञ्चितासाथे
पञ्चयिताध्वे / पञ्चिताध्वे
उत्तम
पञ्चयिताहे / पञ्चिताहे
पञ्चयितास्वहे / पञ्चितास्वहे
पञ्चयितास्महे / पञ्चितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पञ्चिता / पञ्चयिता
पञ्चितारौ / पञ्चयितारौ
पञ्चितारः / पञ्चयितारः
मध्यम
पञ्चितासे / पञ्चयितासे
पञ्चितासाथे / पञ्चयितासाथे
पञ्चिताध्वे / पञ्चयिताध्वे
उत्तम
पञ्चिताहे / पञ्चयिताहे
पञ्चितास्वहे / पञ्चयितास्वहे
पञ्चितास्महे / पञ्चयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः