पञ्च् धातुरूपाणि - पचिँ विस्तारवचने - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपपञ्चत् / अपपञ्चद् / अपञ्चीत् / अपञ्चीद्
अपपञ्चताम् / अपञ्चिष्टाम्
अपपञ्चन् / अपञ्चिषुः
मध्यम
अपपञ्चः / अपञ्चीः
अपपञ्चतम् / अपञ्चिष्टम्
अपपञ्चत / अपञ्चिष्ट
उत्तम
अपपञ्चम् / अपञ्चिषम्
अपपञ्चाव / अपञ्चिष्व
अपपञ्चाम / अपञ्चिष्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपपञ्चत / अपञ्चिष्ट
अपपञ्चेताम् / अपञ्चिषाताम्
अपपञ्चन्त / अपञ्चिषत
मध्यम
अपपञ्चथाः / अपञ्चिष्ठाः
अपपञ्चेथाम् / अपञ्चिषाथाम्
अपपञ्चध्वम् / अपञ्चिढ्वम्
उत्तम
अपपञ्चे / अपञ्चिषि
अपपञ्चावहि / अपञ्चिष्वहि
अपपञ्चामहि / अपञ्चिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपञ्चि
अपञ्चिषाताम् / अपञ्चयिषाताम्
अपञ्चिषत / अपञ्चयिषत
मध्यम
अपञ्चिष्ठाः / अपञ्चयिष्ठाः
अपञ्चिषाथाम् / अपञ्चयिषाथाम्
अपञ्चिढ्वम् / अपञ्चयिढ्वम् / अपञ्चयिध्वम्
उत्तम
अपञ्चिषि / अपञ्चयिषि
अपञ्चिष्वहि / अपञ्चयिष्वहि
अपञ्चिष्महि / अपञ्चयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः