पञ्च् धातुरूपाणि - पचिँ विस्तारवचने - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पञ्चयाञ्चकार / पञ्चयांचकार / पञ्चयाम्बभूव / पञ्चयांबभूव / पञ्चयामास / पपञ्च
पञ्चयाञ्चक्रतुः / पञ्चयांचक्रतुः / पञ्चयाम्बभूवतुः / पञ्चयांबभूवतुः / पञ्चयामासतुः / पपञ्चतुः
पञ्चयाञ्चक्रुः / पञ्चयांचक्रुः / पञ्चयाम्बभूवुः / पञ्चयांबभूवुः / पञ्चयामासुः / पपञ्चुः
मध्यम
पञ्चयाञ्चकर्थ / पञ्चयांचकर्थ / पञ्चयाम्बभूविथ / पञ्चयांबभूविथ / पञ्चयामासिथ / पपञ्चिथ
पञ्चयाञ्चक्रथुः / पञ्चयांचक्रथुः / पञ्चयाम्बभूवथुः / पञ्चयांबभूवथुः / पञ्चयामासथुः / पपञ्चथुः
पञ्चयाञ्चक्र / पञ्चयांचक्र / पञ्चयाम्बभूव / पञ्चयांबभूव / पञ्चयामास / पपञ्च
उत्तम
पञ्चयाञ्चकर / पञ्चयांचकर / पञ्चयाञ्चकार / पञ्चयांचकार / पञ्चयाम्बभूव / पञ्चयांबभूव / पञ्चयामास / पपञ्च
पञ्चयाञ्चकृव / पञ्चयांचकृव / पञ्चयाम्बभूविव / पञ्चयांबभूविव / पञ्चयामासिव / पपञ्चिव
पञ्चयाञ्चकृम / पञ्चयांचकृम / पञ्चयाम्बभूविम / पञ्चयांबभूविम / पञ्चयामासिम / पपञ्चिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पञ्चयाञ्चक्रे / पञ्चयांचक्रे / पञ्चयाम्बभूव / पञ्चयांबभूव / पञ्चयामास / पपञ्चे
पञ्चयाञ्चक्राते / पञ्चयांचक्राते / पञ्चयाम्बभूवतुः / पञ्चयांबभूवतुः / पञ्चयामासतुः / पपञ्चाते
पञ्चयाञ्चक्रिरे / पञ्चयांचक्रिरे / पञ्चयाम्बभूवुः / पञ्चयांबभूवुः / पञ्चयामासुः / पपञ्चिरे
मध्यम
पञ्चयाञ्चकृषे / पञ्चयांचकृषे / पञ्चयाम्बभूविथ / पञ्चयांबभूविथ / पञ्चयामासिथ / पपञ्चिषे
पञ्चयाञ्चक्राथे / पञ्चयांचक्राथे / पञ्चयाम्बभूवथुः / पञ्चयांबभूवथुः / पञ्चयामासथुः / पपञ्चाथे
पञ्चयाञ्चकृढ्वे / पञ्चयांचकृढ्वे / पञ्चयाम्बभूव / पञ्चयांबभूव / पञ्चयामास / पपञ्चिध्वे
उत्तम
पञ्चयाञ्चक्रे / पञ्चयांचक्रे / पञ्चयाम्बभूव / पञ्चयांबभूव / पञ्चयामास / पपञ्चे
पञ्चयाञ्चकृवहे / पञ्चयांचकृवहे / पञ्चयाम्बभूविव / पञ्चयांबभूविव / पञ्चयामासिव / पपञ्चिवहे
पञ्चयाञ्चकृमहे / पञ्चयांचकृमहे / पञ्चयाम्बभूविम / पञ्चयांबभूविम / पञ्चयामासिम / पपञ्चिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पञ्चयाञ्चक्रे / पञ्चयांचक्रे / पञ्चयाम्बभूवे / पञ्चयांबभूवे / पञ्चयामाहे / पपञ्चे
पञ्चयाञ्चक्राते / पञ्चयांचक्राते / पञ्चयाम्बभूवाते / पञ्चयांबभूवाते / पञ्चयामासाते / पपञ्चाते
पञ्चयाञ्चक्रिरे / पञ्चयांचक्रिरे / पञ्चयाम्बभूविरे / पञ्चयांबभूविरे / पञ्चयामासिरे / पपञ्चिरे
मध्यम
पञ्चयाञ्चकृषे / पञ्चयांचकृषे / पञ्चयाम्बभूविषे / पञ्चयांबभूविषे / पञ्चयामासिषे / पपञ्चिषे
पञ्चयाञ्चक्राथे / पञ्चयांचक्राथे / पञ्चयाम्बभूवाथे / पञ्चयांबभूवाथे / पञ्चयामासाथे / पपञ्चाथे
पञ्चयाञ्चकृढ्वे / पञ्चयांचकृढ्वे / पञ्चयाम्बभूविध्वे / पञ्चयांबभूविध्वे / पञ्चयाम्बभूविढ्वे / पञ्चयांबभूविढ्वे / पञ्चयामासिध्वे / पपञ्चिध्वे
उत्तम
पञ्चयाञ्चक्रे / पञ्चयांचक्रे / पञ्चयाम्बभूवे / पञ्चयांबभूवे / पञ्चयामाहे / पपञ्चे
पञ्चयाञ्चकृवहे / पञ्चयांचकृवहे / पञ्चयाम्बभूविवहे / पञ्चयांबभूविवहे / पञ्चयामासिवहे / पपञ्चिवहे
पञ्चयाञ्चकृमहे / पञ्चयांचकृमहे / पञ्चयाम्बभूविमहे / पञ्चयांबभूविमहे / पञ्चयामासिमहे / पपञ्चिमहे
 


सनादि प्रत्ययाः

उपसर्गाः