पञ्च् धातुरूपाणि - पचिँ विस्तारवचने - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपञ्चयत् / अपञ्चयद् / अपञ्चत् / अपञ्चद्
अपञ्चयताम् / अपञ्चताम्
अपञ्चयन् / अपञ्चन्
मध्यम
अपञ्चयः / अपञ्चः
अपञ्चयतम् / अपञ्चतम्
अपञ्चयत / अपञ्चत
उत्तम
अपञ्चयम् / अपञ्चम्
अपञ्चयाव / अपञ्चाव
अपञ्चयाम / अपञ्चाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपञ्चयत / अपञ्चत
अपञ्चयेताम् / अपञ्चेताम्
अपञ्चयन्त / अपञ्चन्त
मध्यम
अपञ्चयथाः / अपञ्चथाः
अपञ्चयेथाम् / अपञ्चेथाम्
अपञ्चयध्वम् / अपञ्चध्वम्
उत्तम
अपञ्चये / अपञ्चे
अपञ्चयावहि / अपञ्चावहि
अपञ्चयामहि / अपञ्चामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपञ्च्यत
अपञ्च्येताम्
अपञ्च्यन्त
मध्यम
अपञ्च्यथाः
अपञ्च्येथाम्
अपञ्च्यध्वम्
उत्तम
अपञ्च्ये
अपञ्च्यावहि
अपञ्च्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः