पञ्च् धातुरूपाणि - पचिँ विस्तारवचने - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पञ्च्यात् / पञ्च्याद्
पञ्च्यास्ताम्
पञ्च्यासुः
मध्यम
पञ्च्याः
पञ्च्यास्तम्
पञ्च्यास्त
उत्तम
पञ्च्यासम्
पञ्च्यास्व
पञ्च्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पञ्चयिषीष्ट / पञ्चिषीष्ट
पञ्चयिषीयास्ताम् / पञ्चिषीयास्ताम्
पञ्चयिषीरन् / पञ्चिषीरन्
मध्यम
पञ्चयिषीष्ठाः / पञ्चिषीष्ठाः
पञ्चयिषीयास्थाम् / पञ्चिषीयास्थाम्
पञ्चयिषीढ्वम् / पञ्चयिषीध्वम् / पञ्चिषीध्वम्
उत्तम
पञ्चयिषीय / पञ्चिषीय
पञ्चयिषीवहि / पञ्चिषीवहि
पञ्चयिषीमहि / पञ्चिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पञ्चिषीष्ट / पञ्चयिषीष्ट
पञ्चिषीयास्ताम् / पञ्चयिषीयास्ताम्
पञ्चिषीरन् / पञ्चयिषीरन्
मध्यम
पञ्चिषीष्ठाः / पञ्चयिषीष्ठाः
पञ्चिषीयास्थाम् / पञ्चयिषीयास्थाम्
पञ्चिषीध्वम् / पञ्चयिषीढ्वम् / पञ्चयिषीध्वम्
उत्तम
पञ्चिषीय / पञ्चयिषीय
पञ्चिषीवहि / पञ्चयिषीवहि
पञ्चिषीमहि / पञ्चयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः