नि + ह्राद् धातुरूपाणि - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
न्यह्रादिष्यत
न्यह्रादिष्येताम्
न्यह्रादिष्यन्त
मध्यम
न्यह्रादिष्यथाः
न्यह्रादिष्येथाम्
न्यह्रादिष्यध्वम्
उत्तम
न्यह्रादिष्ये
न्यह्रादिष्यावहि
न्यह्रादिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
न्यह्रादिष्यत
न्यह्रादिष्येताम्
न्यह्रादिष्यन्त
मध्यम
न्यह्रादिष्यथाः
न्यह्रादिष्येथाम्
न्यह्रादिष्यध्वम्
उत्तम
न्यह्रादिष्ये
न्यह्रादिष्यावहि
न्यह्रादिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः